B 113-3 Ḍākārṇavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 113/3
Title: Ḍākārṇavatantra
Dimensions: 31 x 15 cm x 110 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 3/447
Remarks:
Reel No. B 113-3 Inventory No. 15560
Title Ḍākārṇavatantra
Subject Bauddha Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 31.0 x 15.0 cm
Folios 110
Lines per Folio 11
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ḍā. rṇa and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 3/447
Manuscript Features
There are two exposures of fols. 17v–18r, 55v–56r, 64v–65r and 109v–110r.
Excerpts
Beginning
oṁ namaḥ sarvavīravīreśvarībhyaḥ ||
evaṃ mayā śrutam ekasmin samaya(!) bhagavān mahāvīreśvarasarvatathāgatavīrakāyavākcittavajrayoginībhageṣu krīḍitavān ||
tatra mahāvīreśvaro(!)vāca ||
indrajāla(!) mayā dṛṣṭaṃ mahāsukhasamādhinā ||
saṃsāra(‥)dānena nirvāṇaṃ pratipadyate || <ref name="ftn1">Hypometrical stanza</ref>
tatra madhye mahābiṃbam ahaṃ vindati<ref name="ftn2">error in case-ending (according to Pāṇini)</ref> indriyān ||
vīrāś ca svasvabhāvai(!)ṣu śṛṇvantu jñānasāgarān ||
yoginīcakramadhyā(!)n tu pṛcchāmy ahaṃ vārāhikā ||
indrajāla(!) kim ākhyāta(!) mayā †bhuko† ʼtra sajñakaḥ || (fol. 1v1–4)
End
saṃgītivajrapīṭheṣu + + + + + +tiḥ ||
adveśavādveśanaś ca kṛtvā parasparaṃ mataṃ ||
bhagavato bhāṣitaś<ref name="ftn3">error in case-ending (according to Pāṇini)</ref> ca abhenandam idaṃ vacaḥ ||
muktvā gacchanti pāpais tu ma(!)vasyākṣayamānatā⟨natā⟩ḥ (|| ||)
ity āha bhagavān svāmī vajraḍākas tathāgataḥ ||
sarvavīrasamāyogād vajrasattvaḥ paraṃ sukhaṃ || || (fol. 110r3–5)
Colophon
iti śrīḍākārṇave mahāyoginītaṃtrarāje yogajñānasamvatakriyātattvārṇavāsītaḍākārṇavādimaṃ nāmatulyaṃ tantrarājaṃ samāptam || śubham (fol. 110v5–6)
Microfilm Details
Reel No. B 113/3
Date of Filming none
Exposures 115
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 03-12-2008
Bibliography
<references/>