B 113-3 Ḍākārṇavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 113/3
Title: Ḍākārṇavatantra
Dimensions: 31 x 15 cm x 110 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 3/447
Remarks:


Reel No. B 113-3 Inventory No. 15560

Title Ḍākārṇavatantra

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 31.0 x 15.0 cm

Folios 110

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ḍā. rṇa and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 3/447

Manuscript Features

There are two exposures of fols. 17v–18r, 55v–56r, 64v–65r and 109v–110r.

Excerpts

Beginning

oṁ namaḥ sarvavīravīreśvarībhyaḥ ||

evaṃ mayā śrutam ekasmin samaya(!) bhagavān mahāvīreśvarasarvatathāgatavīrakāyavākcittavajrayoginībhageṣu krīḍitavān ||

tatra mahāvīreśvaro(!)vāca ||

indrajāla(!) mayā dṛṣṭaṃ mahāsukhasamādhinā ||

saṃsāra(‥)dānena nirvāṇaṃ pratipadyate || <ref name="ftn1">Hypometrical stanza</ref>

tatra madhye mahābiṃbam ahaṃ vindati<ref name="ftn2">error in case-ending (according to Pāṇini)</ref> indriyān ||

vīrāś ca svasvabhāvai(!)ṣu śṛṇvantu jñānasāgarān ||

yoginīcakramadhyā(!)n tu pṛcchāmy ahaṃ vārāhikā ||

indrajāla(!) kim ākhyāta(!) mayā †bhuko† ʼtra sajñakaḥ || (fol. 1v1–4)

End

saṃgītivajrapīṭheṣu + + + + + +tiḥ ||

adveśavādveśanaś ca kṛtvā parasparaṃ mataṃ ||

bhagavato bhāṣitaś<ref name="ftn3">error in case-ending (according to Pāṇini)</ref> ca abhenandam idaṃ vacaḥ ||

muktvā gacchanti pāpais tu ma(!)vasyākṣayamānatā⟨natā⟩ḥ (||     ||)

ity āha bhagavān svāmī vajraḍākas tathāgataḥ ||

sarvavīrasamāyogād vajrasattvaḥ paraṃ sukhaṃ ||    || (fol. 110r3–5)

Colophon

iti śrīḍākārṇave mahāyoginītaṃtrarāje yogajñānasamvatakriyātattvārṇavāsītaḍākārṇavādimaṃ nāmatulyaṃ tantrarājaṃ samāptam || śubham (fol. 110v5–6)

Microfilm Details

Reel No. B 113/3

Date of Filming none

Exposures 115

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 03-12-2008

Bibliography


<references/>